Aṣṭamo'dhyāyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अष्टमोऽध्यायः

aṣṭamo'dhyāyaḥ|

prathamaḥ pādaḥ|

vyākhyātā hi vistaraśo vidarśanā| śamatha idānīṃ vaktavyaḥ| sa khalveṣa śamathaścaturthadhyā[nā]rūpyasaṃgṛhītaḥ| tatra tu

[534] sāṅgā cittasthitirdhyānaṃ taccaturdhā'ṅgabhedataḥ|

śamathaḥ khalu sāṅgā kuśalā cittaikāgratā dhyānamityucyate| yasya khalu dharmasyāṅgaparigṛhītato(syo ?) drekā[t] cittacaittānyālambanāntaraṃ na pratipadyante sa dharmaścaitasikaḥ samādhirityākhyāyate| tadaṅgabhedena caturvidhamiti vakṣyāmaḥ| tasyāṃ punaścittasthitau

dhyānoktirāñjasī tatra bhāktī tatsahabhūṣvapi||

samādhisvabhāvaṃ khalu paramārtheṇa(na) dhyānam| saparivāraṃ tu gṛhyamānaṃ(ṇaṃ) pañcaskandhasbabhāvam| bhaktikalpanayā [tatsahabhūṣvapi] dharmeṣu tācchabdyam||

[535] saṃkṣepādiyamākhyātā dhyānajātiścaturvidhā|

prathamaṃ dhyānaṃ dvitīyaṃ tṛtīyaṃ caturthamiti|

dravyabhedānahaṃ tasyāḥ pravakṣyāmi yathāgamam||

dravyabhedastu dhyānajāteścaturvidhāyāḥ samāpattijāteśca tāvatyā eva samāsena vakṣyāmi||

tatra tāvat|

[536] sahārūpyacatuṣṭvena samāpattirmatāṣṭadhā|
[catuḥ pañceṣu skandheṣu] [ta] duktervargavṛttitaḥ||

pañcaskandheṣu vargībhūteṣu dhyānasamāpattiḥ prajñāpyate| catu[:]pañceṣvārūpyasamāpattiriti||

[537] bhedena tu samāpattidravyāni(ṇi) daśa sapta ca|
sāmantakaiḥ sahāṣṭābhirdhyānāntarikayā'pi ca||

aṣṭāṇāṃ(nāṃ) khalu samāpattibhūmīnāmaṣṭāṇā(nā)meva sāmantakadravyāṇāṃ tatpraveśopāyabhūtāni dhyānāntarikā ca prathamadhyānasaṃgṛhītā| etāni khalu saptadaśa yathāsthaulyaṃ bhidyamānāni saptadaśa bhavantītyata āha-

[538] tadbhedāḥ khalvime'nyepi vakṣyante śāstracoditāḥ|

anye'pi khalu samāpattibhedāstadantargatā eva sūtrābhidharmoditā vakṣyante|

buddhabuddhestu te sarve tattvenāyānti gocaram||

bhagavāneba hi sarvaprathamadhyānasamāpattyādibhedeṣu, anantasvabhāvaprabhāvakriyāphaleṣvaparokṣabuddhivṛddhi(tti)riti||

ta ete dhyānārūpyāstriprakārāḥ katham ? tadārabhyate-

[539] tridhā dhyānāni maulāni sāsvādādiprabhedataḥ|
tathaiva traya ārūpyā bhavāgraṃ tu dvidhā matam||

tatra maulāni tāvad dhyānāni traividhyānyāsvādanāsaṃprayuktaśuddhakānāsravabhedāt| evaṃ trayo maulā ārūpyāḥ| bhavāgraṃ tu nāstyanāsravam| kāmadhātorbhavāgrasya ca bhavamūlatvāt||

[540] sāmantāni dvidhā sapta prathamaṃ tu tridhā matam|
dhyānāntaraṃ tridhā tadvadakliṣṭaṃ tvadharāśrayam||

prathamadhyānasāmantaṃ hitvā'nyāni sapta sāmantāni dviprakārānya(ṇya)nyatrānāsravāt| prathamadhyānasāmantakaṃ tu triprakāram| kecittu āsvādanāsaṃprayuktaṃ necchanti| tadvad dhyānāntarikā tridheti vartate| yattatrākliṣṭaṃ tadadharāśrayaṃ dravyamiti||

kiṃ punareṣāmāsvādanādisaṃprayuktānāṃ trayāṇāṃ lakṣaṇam ? ucyate-

[541] āsvādavatsatṛṣṇaṃ yacchaddhakaṃ laukikaṃ matam|
ado(dho?)dhvastaṃ tadāsvādyamatilokamanāsravam||

yatkhalu satṛṣṇaṃ tadāsvādanāsaṃprayuktamityucyate| tṛṣṇāyā ā[svādapa]ryāyatvāt| yattu na saṃprayuktaṃ tadapi tṛṣṇāsahagatatvādāsvādavadityucyate tṛṣṇayaikaphalatvāt| yattu sāsravaṃ kuśalaṃ samāpattidravyaṃ tacchuddhakamākhyāyate| kleśamalāsaṃparkādalobhādiśukladharmayogācca|

tadetacchuddhakaṃ tasyāsvādanāsaṃprayuktasyāsvādyam| tena hi tatsamanantarātītamāsvādyate| yenāsvādayati tamāpanno yadāsvādayati tasmādvyutthitaḥ| anyonyasaṃsargādi(ddhi) tṛṣṇāsamādhyornnāmanirvṛti(tiḥ)| tṛṣṇāvaśātsamādherāsvāda nāma, samādhivaśāttṛṣṇāyāḥ dhyānā(na) nāma, [a]nyathā vipratiṣiddhaṃ syāt| na hi kaścittṛṣṇāṃ samāpadyate, na ca samādhinā''svādayatoti| lokottaraṃ tu samāpattidravyamanāsravamityucyate||

āsāṃ punaḥ samāpattīnāṃ dhyānānyevāṅgavarti nārūpyāḥ| kati punaḥ kasya dhyānasyāṅgāni ? tadidaṃ prastūyate-

[542] aṅgānyādye śubhe pañca vitarkaścittasūkṣmatā|
prītiḥ sukhaṃ samādhānaṃ kliṣṭaṃ sukhavivarjitam||

prathame tāvacchubhe dhyāne pañcāṅgāni vitarkavicāraprītisaukhyasamādhayaḥ| kliṣṭe catvāri sukhaṃ hitvā||

[543] sādhyātmasaprasādāstu sukhaprītisamādhayaḥ|
dvitīye'ṅgāni catvāri kliṣṭe śraddhā sukhādṛte||

dvitīye kuśale dhyāne catvāryaṅgāni| ādhyātmasaṃprasādaḥ prītiḥ sukhaṃ cittaikāgratā ca kliṣṭe dve śraddhā sukhaṃ hitvā||

[544] tṛtīye pañcame prajñā smṛtyupekṣā sukhaṃ sthitiḥ|
kliṣṭe tvaṅgadvayaṃ jñeyaṃ samādhirvedanāsukham||

tṛtīye śubhe dhyāne upekṣā smṛtiḥ saṃprajñānaṃ sukhaṃ samādhiśca| kliṣṭe tu dve ‘samādhirvedanāsukham’||

[545] anye(ntye) catvāryupekṣe dve samādhiḥ smṛtireva ca|
kliṣṭe dhyāne caturthe tu dve aṅge vedanā sthitiḥ||

caturthe khalu dhyāne śubhe catvāryaṅgāni| aduḥkhāsukhāvedanā upekṣā ca smṛtipariśuddhiḥ samādhiśca| kliṣṭe tu dve vedanā sthitiśca||

kati punareṣāṃ dravyato bhavanti kati nāmataḥ ?

[546] dravyātmanā daśaikaṃ ca nāmnā tvaṣṭau daśaiva ca|
aṅgānyetāni kathyante catuṣkoṭirataḥ smṛtaḥ||

dravyataḥ khalvekādaśa bhavanti| prathame dhyānāṅgāni pañca| dvitīye'dhyātmasaṃprasādo vardhate| tṛtīye samādhivarjyāni vardhante| caturthe tvaduḥkhāsukhāvedaneti|

nanu ca yat tṛtīye dhyāne sukhamuktaṃ [tathā] prathamadvitīyayoḥ..........

[abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau aṣṭamasyādhyāyasya prathamaḥ pādaḥ samāptaḥ||]

aṣṭamādhyāye

dvitīyapādaḥ|

[547] śamathasya ca|
dhyānasāmantakārūpyeṣvaṅgānāmavyavasthitiḥ||

dhyānasāmantakeṣu khalu vidarśa[nodṛktā] śamatho nyūnaḥ| ārūpyeṣu sarvatra śamatho'dhikavṛttirvipaśyanā nyūnatarā| vipaśya paśyato saṃjñāyāmiti vacanādaṅginyapi paścāduddeśo bhavati| tataḥ siddhaṃ vipaśyanāḥ||

yadā khalu catvāryapi dhyānāni vipākaṃ prati neñjante kasmāccaturthamevānejyamucyate ? tatrāpadiśyate-

[548] vitarkacāravidhvaṃsātpraśvāsāśvāsasaṃkṣayāt|
[upe]kṣāveditābhāvādantyamānejyamucyate||

trīṇi khalvapi dhyānāni señjitānyuktāni bhagavatā vitarkādyapakṣālayogāt| vitarkavicārāśvāsapraśvāsau sukhaduḥkhasaumanasyadaurmaṇa(na)syānītyaṣṭāpakṣālāḥ| taiścaturthaṃ dhyānamakampyamityuktamabhidharme| vitarkavicāraprītisukhairakampanīyatvādānejyaṃ caturthamuktaṃ sūtre| ābhiprāyikaḥ sūtranirdeśo lākṣaṇikastvabhidharme| tathāhi “sukhaduḥkhayoḥ prahāṇātsaumanasyadaurmaṇa(na)syayoścāstaṅgamāccaturthaṃ dhyānamupasampadya viharati” ityuktam| abhidharme vitarkavicāraprītisukhānyeveñjitam||

idamidānīṃ vaktavyam| iha dhyānasamāpattiṣu prathamadvitīyayordhyānayoḥ saumanasyamuktaṃ prītivacanāt| prītirhi saumanasyam| tṛtīye sukhaṃ caturthe upekṣā| tatkiṃmupapattidhyāneṣvapyeṣa eva vedanāniyamaḥ ? netyucyate| kiṃ tarhi ?

[549] ādye prītisukhopekṣā dvitīye tu sukhādṛte|
sukhopekṣe tṛtīye'ntye upekṣaiva vidiṣyate||

prathamadhyānopapattau khalu tisro vedanāḥ| sukhaṃ trivijñānakāyikaṃ, saumanasyaṃ manobhaumamupekṣā caturvijñānakāyikī| dviṃtīyaghyānopapattau dve vedane saumanasyopekṣe manobhūmike| nātra sukhamasti pañcavijñānakāyābhāvāt| tṛtīyadhyānopapattau dve vedane manobhūmike| caturthadhyānopapattāvupekṣaiva vedanā vidyata iti||

nanu ca dvitīyādiṣu dhyāneṣu rūpaśabdaspraṣṭavyānāmupalabdhayaḥ santi vijñaptisamutthāpakaṃ ca cittam| tatkathaṃ tatra trivijñānakāyikā vedanā nāstītyucyate, vitarkavicārau ceti ? naiṣa doṣaḥ| svabhūmikapratiṣedhāt| kutastena tarhi rūpādayo vijñāyante ka yavijñaptiścotthāpyate ? tadapadiśyate-

[550] dṛkchrotrakāyavijñānaṃ vijñaptijanakaṃ tathā|
yadbhūmāvavicārāyāmādyādavyākṛtaṃ tu tat||

dvitīyadhyānopapannāḥ khalu rūpaśabdaspraṣṭavyānyupalipsavo jigamiṣavo prathamadhyānabhūmikāni cakṣuvijñānādīni trīṇi vijñānāni vijñaptisamutthāpakaṃ ca saṃmukhīkṛtya nirmāṇacittavadupalabhante spandante ceti| tatpunaḥ prathamadhyānabhūmikaṃ cittamavyākṛtameva saṃmukhīkurvanti na kuśalaṃ nyūnenābahumānatvānna kliṣṭaṃ vītarāgatvāt| tadyathā kaścidīśvaro daridramitragṛhaṃ gataḥ| tenāsau suhṛdā sarvasvapradānenopanimantrito mitracittānuvartanayā hīnotkṛṣṭaṃ vastu hitvā yatkiñcid gṛhṇīte tadvaditi| vyākhyātasvarūpāṇi dhyānāni||

ārūpyāḥ vaktavyāḥ| tadārabhyate-

[551] khanimittodgrahākṛṣṭaḥ proktānantamanaskṛtiḥ|
visarvarūpa ārūpya ākāśānantyasaṃjñakaḥ||

anantākāśanimittodgrahaḥ tatsaṃjñāpravṛttinimittaṃ paścāttu catuḥskandhālambanāstadanyatamālambanā anyadharmālambanā vā manaskārāḥ saṃmukhībhāvaṃ gacchanti| uktaṃ hi bhagavatā-“sarvvaśo rupasaṃjñānāṃ samatikramātpratidhasaṃjñānāmastagamānnānātvasaṃjñānāmamanasikārādanantamākāśamānantyayāyatanamupasampadya viharati” iti|

kaḥ punarāsāṃ tisṛṇāṃ rūpādisaṃjñānāṃ viśeṣaḥ ? [prapañca]rūpasaṃjñābhiratra viśeṣo boddhavyaḥ| tadasmādāgamādvividhādyā rūpyā(pā)rūpa(pya)skandhāḥ saṃgṛhītāḥ| tatra samāpattilakṣaṇā cittānuparivartiṇā(nā) śīlena viyutā śeṣenopapatti lakṣaṇāt| ta eta ārūpyāḥ prathamārūpyasāmantakaṃ hitvā vibhūtarūpasaṃjñā bhavanti| prathamasāmantakaṃ tu caturthaghyānāvidū[ṣitavṛttitvādgāḍha]bandha miti| atastadekaṃ na vibhūtarūpasaṃjñākhyaṃ labhate|

kathaṃ punarnirdhāryate nārūpyeṣu rūpamastīti ? āgamādyuktitaśca| āgamastāvat-“sarvaśo rūpasaṃjñānāṃ samatikramāt” ityāviṣkṛtamidam| anyadāptavacanam-“arūpiṇaḥ santi sattvāḥ" iti| īṣadrūpatvādarūpiṇonudarā kanyāvaditi cet| na| sarvaśa ityapadeśāt, niḥsaraṇokteśca| uktaṃ hi “rūpāṇāṃ niḥsaraṇamārūpyāḥ” iti| yathā hi “yat kiñcidabhisaṃskṛtamabhisaṃviditaṃ nirodhastasya niḥsaraṇam|” nirodhe khalu sarvasaṃskṛtaviyogo'myupagamyate| na hi mūrtivigrahalakṣaṇo mokṣaḥ tatpravṛttinirodhitvāt|

yuktirapi| rūpāśrayādīnyavadhūya svodvegamukhena tadāśrayāddasyūpadrutatadviyuktadeśāśrayavat| uktastarhyārūpyebhyo rūpirū(ṣū)papadyamānānāṃ rūpamutpadyate hetupratyayādhipatipratyayabalāt, nāmarūpasyānyonyahetutvācca| tatra sabhāgavipākahetvoreva tayorapyastitvāt kāraṇatvaṃ rūpapratyayeṇa(na) ca vijñānotpattidarśanāt, cittaviśeṣotpādāt mahābhūtendriyaprasādādirūpotpattidarśaṇā(nā)ccānyonyahetutvasiddhiḥ||

uktaḥ prayogaprathamārupyaḥ| dvitīyo'pyucyate-

[552] tadvaccittavibhutvekṣī vijñānānantyalakṣaṇaḥ|

ākāṣā(śā)nantyasaṃjñādveṣī tadālambanānantyavijñānāghimokṣābhimukhabuddhiranantaṃ vijñānānantyāyatanamupasampadya viharati| atrāpi paścāccatu[:]skandhālambanāstadanyataskandhālambanā śāśvatadharmālambanāśca manaskārāḥ saṃmukhībhavanti| tadvikṣiptasaṃjñakaḥ

[vijñānānantyadveṣī ca] akiñcanyāhvayaḥ punaḥ||

sa khalu yogī vijñānānantyasaṃjñādveṣī tatrākiñcanasaṃjñitvādākiñcanyāyatanamupasampadya viharati| athavā nāsti kiñciṃdupekṣāprayoganiṣpattirākiñcanyāyatanamityucyate| anantākāraudārikadarśano hi tadviveke saṃjñāvimokṣaḥ pravartate| ata evākiñcanyāyatana(naṃ) paramopekṣetyucyate| yasmāttatrānantākārānabhisaṃcetanā cetaso'nābhogatā saṃtiṣṭhate||

[553] tadvittūcchedaśaṅkī ca na saṃjñāsaṃjñasaṃjñakaḥ|

sa khalu saṃkṣiptāmapi vibhutvasaṃjñāṃ saṃjñāśalya iti kṛtvā tāmalpāmapi vispaṣṭaparicchinnarūpāṃ saṃjñāmutsṛjyocchedaśaṅkī ca vispaṣṭarūpāṃ satīṃ naivasaṃjñaṃ nāsaṃjñamupasampadyate| ato naivasaṃjñānāsaṃjñāyatanaṃ samāpadyate| na saṃjñāveditanirodhaṃ nāpi vispaṣṭāṃ pūrvasamāpattisaṃjñām| sarvaiṣu cārūpyeṣu

ādau tathā prayuktatvā[t] tatsaṃjñā vyava(pa)diśyate||

na tu tanmātrasaṃjñā evārūpyā ityāviṣkṛtametatpūrvameveti| vyākhyātāni maulānyaṣṭau samāpattidravyāṇi||

sāmantakānāṃ punarādidhyānasāmantakasyānāgamyākhyasya kiṃ rūpam ? tadapadiśyate-

[554] savitarkavicāraṃ yatsāpekṣaṃ sānuvartakam|
cittamāryetarākāraṃ tadānāgamyamucyate||

yatkhalu prathamamauladhyānapraveśopāyacittaṃ savitarkaṃ savicāramupekṣāvedanāsaṃprayuktaṃ sānupariva[rtakaṃ]...............

......[abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau aṣṭamasyādhyāyasya dvitīyapādaḥ ||].......

aṣṭamādhyāye

tṛtīyapādaḥ| ......

..........[vyu]tkrāntakasamāpattiṃ, samāpadyante tadapadiśyate-

[555] catvāro dhyāyinaḥ proktāścaturdhyāna[vi]darśaṇā(nā)t|
sampadvipattisaṃjñāyā hānapakṣyādivedinaḥ||

catvāro hi dhyāyino bhagavatoktāḥ| “teṣāmekaḥ samāpattau vipattisaṃjñī, dvitīyo vipattau sampattisaṃjñī, tṛtīyaḥ sampattau sampattisaṃjñī, caturtho vipattau vipattisaṃjñī” iti| ete hānasthitiviśeṣotkarṣadhyānabhedadarśaṇa(na)yogāḥ(t) catvāro bhavanti||

kaḥ punarayaṃ dhyātā kāni vā dhyānadhyeyadhyānaphalāni ? tadāviṣkriyate-

[556] dhyātā proktastathā dhyeyaṃ dhyānaṃ dhyānaphalaṃ tathā|

sarvametaccatuṣṭayaṃ pūrvameva vistareṇābhihitam| bhavatastu

asiddheruktadoṣatvānnāstyātmādicatuṣṭayam||

na hi tavaitaccatuṣṭayaṃ siddham aupaniṣadasāṃkhyavaiśeṣikādiparikalpitapramātṛpramāṇaprameyapramāṇaphalāni pūrvamevoktadoṣāṇi||

kiṃ punaḥ karmānuṣṭhānānmokṣo bhavati, āhosvijjñānānuṣṭhānāditi ? tatra brūmaḥ-

[557] karmānuṣṭhānato mokṣo jñānānuṣṭhānatastathā|
vyāpāre sati sadbhāvādyāthātmyāvagamepi ca||

trīṇi khalu karmāṇi| dānaśīlabhāvanākhyānyanuṣṭhāya daśa ca jñānāni dharmasvasāmānyalakṣaṇasaṃmohapratipakṣabhūtānyanuṣṭhāya paraṃ brahma prāpnoti nānyatheti| tadetadāviṣkriyate-

[558] karma tvatra dvidhā jñeyaṃ puṇyāpuṇyakriyākriye|

tatra khalu

puṇyakriyā tridhā proktā viratistadvidhoditā||

karmādicintāyām||

[559] jñānaṃ tu naiṣṭhikaṃ jñeyaṃ yathāpūvaṃmudāhṛtam|
ato'nyadbhajate yastu khalīnaṃ carvayatyasau||

yastu manyate paśvādyālaṃba(bha)nādibhiḥ karmabhiḥ bhoktṛbhogyāntaraparijñānādibhiśca mokṣo bhavati sa vaktavyaḥ ‘khalīnaṃ carvayate(ti)|’ yasmāt

[560] parapīḍāpravṛttatvādvadhalobhānṛtādayaḥ|
apāyahetavo jñeyāḥ śreyodvāravibandhinaḥ||

hiṃsānṛtalobhādayo hi doṣāḥ kugatigamanahetavo na svargāpavargagamanopāyāḥ| śāstracoditā hiṃsā nādharma iti cet| na| śāstralakṣano(ṇā)parijñānāt| katham ? yasmāt

[561] yuktārthacodanād duḥkhatrāṇāddoṣānuśāsanāt|
śāstramityucyate'to'nyajjñeyaṃ vātikabhāṣitam||

yatkhalu pramāṇatrayaviruddhārthaṃ vākyam, yacca pāpakebhyaḥ karmebhyaḥ kugatigamanahetubhyo nivāraṇena trāyate, yacca rāgadveṣamohānanuśāsti tadvākyaṃ śāstramityucyate| nānyaditi| tasmādanyadanāptavacanam| na| vedamantrāṇāṃ viṣopaśamanasāmarthyadarśaṇā(nā)t| pratyakṣaṃ hi pramāṇaṃ balīyastatpūrvake ca dve pramāṇe trayīdharmābhihite pramāṇamiti| tatredaṃ pratyucyate-

[562] pārasīkādimantrāṇāṃ viṣotsadabalaṃ kvacit|
dṛśyate na tu sarvasminnariṣṭādyanivartaṇā(nā)t||

dṛṣṭaṃ hi sāmarthyaṃ pārasvī(sī)kaśabarakāpālikādimantrāṇāmapi na tu tairmantraiḥ pāpanāśo'bhyupagabhyate bhavadbhiḥ, na ca sarvasya viṣayaṃ(maṃ) praśamayanti; tadgatāriṣṭādīnāṃ(dinā) maraṇadarśaṇā(nā)t| yadi ca śāstracoditā hiṃsā mantrasāmarthyāddharmāṅgaṃ sampadyate kasmānna mantrasāmarthyādeva paśuṃ ghātayati ? kiṃ śastrapātanagalāmreḍakādyupakramānuṣṭhānena ? mantrasāmarthyādeva ca piṣṭakṛtapuroḍāśānāṃ svargagamanahetorapūrvasyābhivyaktirbhavatvalaṃ paśvādivadheneti| dṛṣṭaṃ ca mantrāṇāṃ viṣopaśamane sāmarthyaṃ na tu vināhārapānādibhiḥ kṣuttṛṣṇapraśamanādiṣu| evaṃ mantrāṇāṃ viṣopaśamane sāmarthyaṃ bhavatu| mā bhūtpāpavināśana iti|

yadapyucyate bhavadbhiḥ| vaitānakarmānuṣṭhātāro brāhmaṇā eva mokṣavartmanyadhikriyante netare varṇā iti tadapi ḍimbhābhihitameva satāṃ pratibhāti| yasmāt|

[563] rāgādyairdūṣyate cittaṃ śraddhādyaiśca viśudhyate|
viprasyāpi yatastasmād guṇavāneva mucyate||

tadyathauṣadhaṃ viśuddhakoṣṭhasyaivārogyaṃ janayati nolbanavātādidoṣasya| tasmādbhavyajātīyaḥ śraddhādiguṇaparibhāvitātmā kumbhakāro'pi mokṣavartmanyadhikriyate| na caturvedo rāgadveṣamohādidoṣośa(ra)rīkṛtacittabhūmiriti| alamatiprasaṅgena prakṛtameva prastūyatām| tadidamārabhyate-

[564] śuddhaṃ caturvidhaṃ hāṇa(na)bhāgīyādi yathākramam|
nyūnatulyabalotkṛṣṭanirmalānuguṇaṃ hi tat||

caturvidhaṃ khalu śuddhakaṃ hānabhāgīyaṃ sthitibhāgīyaṃ viśeṣabhāgīyaṃ nirvedhabhāgīyam evamārupyamanyatra bhavāgrāt| taddhi trividhaṃ viśeṣabhāgīyaṃ hitvā||

kiṃ puṇa(na)reṣāṃ lakṣaṇam ?

[565] kleśasvoparimasthānanīrajaskānuvarti vā|

yathākramaṃ khalu kleśotpattyanuguṇaṃ hānabhāgīyaṃ, svabhūmyanuguṇaṃ sthitibhāgīyamūrdhvabhūmyanuguṇaṃ viśeṣabhāgīyamanāsravānuguṇaṃ nirvedhabhāgīyam| tasmādanāsravamutpadyate|

athaiṣāṃ caturṇāṃ kati kasmādanantaramutpadyante ?

dve trīṇi trīṇi ca dve vā hāṇi(na)pakṣyādyanantaram||

hānabhāgīyasya khalvanantaraṃ dve utpadyete hāṇa(na)sthitibhāgīye| sthitibhāgīyasya trīṇyanyatra nirvedhabhāgīyāt| viśeṣabhāgīyasyāpi trīṇya[nya]tra hāṇa(na)bhāgīyāt| nirvedhabhāgīyānantaraṃ tadevaikamiti||

[566] vyutkrāntakasamāpattirarhato'kopyadharmaṇaḥ|

sa khalveṣārhato'kopyadharmaṇa eva niṣkleśatvātsamādhivaśitvācca| dṛṣṭiprāptasya yadyapi tīkṣṇendriyatvātsamādhau vaśitvaṃ na tu niṣkleśā santatiḥ| samayavimukto yadyapi niṣkleśo na tvasya samādhau vaśitvamiti|

kathaṃ punariyamutpādyate ?

tatprayogo dvidhā bhūmirgatvāgatya(mya)jigīṣayā||

[567] dharmabhūmyutkrameṇāṣṭau śuddhakākhyādanāsravam|
śuddhakācca tṛtīyaṃ svaṃ niṣṭhā śuddhācca nirmalam||

‘gatve’tyanulomamaṣṭau bhūmīḥ samāpadya| ‘āgamye’ti pratilome samāpadya| ‘dvidhe’ti sāsravānāsravā| ‘jigīṣaye’ti jayaṃ cikīrṣandharmabhūmyutkrameṇa jetukāmaḥ| śuddhakādanāsravaṃ ‘śuddhakācca tṛtīyaṃ svaṃ|’ ‘niṣṭhā’ tu śuddhādanāsravam| sa khalvevaṃ vijityānāsravāśca sapta paścātsāsravā prathamāddhyānātsāsravaṃ tṛtīyaṃ samāpadyate| tasmādākāśānantyāyatanaṃ tasmādākiñcanyāyatanamevaṃ punaḥ pratilomaṃ nirjityānāsravā apyekavilaṅghitā anulomaṃ pratilomaṃ ca samāpadyate| eṣa prayogo vyutkrāntasamāpatteḥ|

yadā tu prathamāḥ sāsravāḥ tṛtīyamanāsravaṃ dhyānaṃ samāpadyate tasmātsāsravamākāśānantyāyatanaṃ tasmādanāsravākiñcanyāyatanamevaṃ punaḥ pratilomam| tadā visabhāgatṛtīyadravyagamanādabhiniṣpannā bhavati| ativiprakṛṣṭatvānna caturthaṃ samāpadyate| tāṃ ca triṣu dvīpeṣu samāpadyate||

[568] svordhvā evopajanyante dhyānārūpyabhavaḥ śubhāḥ|
bhavāgrasthastvagatyādau nirmalāmavalambate||

bhavāgraṃ bhavāgre ca saṃmukhīkriyate| adhaśca yāvatkāmadhātorevaṃ śeṣāṇi svasyāṃ ca bhūmāvadhaśceti| ūrdhvo [papanno nādharāṃ samāpattiṃ saṃmu]khīkaroti vaiyarthyāt| na hi tatrānāsravo mārgo'sti saṃsāramūlatvāt| na ca vinā'nāsravena(ṇa) mārgeṇa tatratyāḥ kleśā hantuṃ śakyante| caitanyarūpaṃ puruṣamālambya tadvairāgyamiti cet| na| yuṣmatpuruṣasya kriyāvattve sattva(ttvā)nekatvaikatvopapatteḥ saṃsargidharmitvopapatteḥ buddhivaditi vijñānajñānopalabdhe ca..............................................ti||

kasya punardhyānasya prāptyā kataradbhāvyate ? tadanukramyate-

[569] bālādyadhyānasaṃprāptau laukikasyaiva bhāvanā|

yadā khala pṛthagjanaḥ prathamaṃ dhyānaṃ labhate tadāsyānāgataṃ laukikameva bhāvyate|

ūṣmādivarjye cālabdhe dhyānāntarasamudbhave||

caramabhavikasyoṣmādivarjite'.....................gikasvā(?)nucitam| tatra dhyānāntare prathamaṃ sāsravameva bhāvyate| ucite tu vairāgyalabdhatvānna bhāvyate| ūṣmagatādiṣu tu na bhāvyate| tānyeva dhyānāntarasaṃgṛhītāni bhāvyante prathamaṃ nānāgamyam||

[570] vītarāgasya cālabdhe pūrvasāmantake tathā|

vītarāgasyānāgamye'pyalabdhe'nucite prathamaṃ bhāvya[te]......................[a] nāgamyasaṃgṛhītāni bhāvyante na prathamāryamārgasādṛśyāt|

viraktasya tu pūrvasya nirmalasyaiva bhāvanā||

vītarāgasya tvāryasya prathamasyānāsravasyaiva bhāvanānyāme vā [']bhisamayāntikakṣaṇavarjyeṣu anāsravameva bhāvyate| śaikṣasya ca dvābhyāṃ kṣaṇābhyāmakṣavivardhane bhavāgre ca saptadaśasu ..................| evaṃ navaprakāratayā[']kopyaprativedhe tatpṛṣṭhe ca yatkiñcidbhāvanāmayaṃ saṃmukhīkarotyalabdhaṃ tatrānāsravameva prathamaṃ bhāvyate nobhayabhāvanocyate||

[571] nyāmamārgānvayajñāne śaikṣasyākṣavivardhane|
ānantaryāhvaye mārge dṛṅmārge dvādaśakṣaṇāḥ||

[572] bhavāgrasya ca vairāgye kṣayajñānavivarjite|
ākopyā ................................||

[573] [ā]ryasya kāmavairāgye carame muktivartmani|
jñānatraye tva(tra)yākhye ca nyāme[']nāgamyavarjite||

[574] śaikṣasya rāgiṇaḥ pūrvatribhūmīndriyavardhane|
prayogamuktimārgeṣu kāmādyadhyānajasya ca||

[575] dvividhārhatvasaṃprāptau muktivartmani paścime|
viraktānāṃ ca śaikṣāṇāmavyagrānyatribhūjaye||

[576] bhāvanā dvividhasyāpi

........................su sāsravānāsravasyāpi prathamasya dhyānasya bhāvanā bhavatīti|

nobhayasya tu bhāvanām|
anāgamyāśraye nyāma tadbhāgīyodbhavādiṣu||

yadyanāgamyaṃ niḥśrito niyāmamavakrāmati, tasyānāgamyameva bhāvyate na tu prathamaṃ dhyānaṃ kiñcidapi bhāvyate| yadā khalvapyanāgamyānirvedhabhāgīyānyutpādayati................[bhāva]nayā bhāvyate na tu prathamaṃ dhyānaṃ darśanamārgasādṛśyādityāviṣkṛtametaditi||

[577] dvitīyādiṣvanenaiva vidhinābhyuhya yuktitaḥ|
abhidharmanayajñāne jñeyā'nāgatabhāvanā||

dvitīyādiṣu khalvadhidhyāneṣvanayaiva prathamadhyānānāgatābhāvanānītyā tatra yuktimanusaratā yathātantrama............|

dhyāṇaṃ(naṃ) kasya kimālambanamityata idamanukramyate|

[578] sāsvādaḥ svabhavālambaḥ śubhaṃ dhyānaṃ samantadṛk|
ārupyāḥ kuśalā maulā nādholokāvalambinaḥ||

āsvādanāsraṃprayuktaḥ svabhūmikaṃ [bhavamālambate] sāsravaṃ vastvityarthaḥ| nādharāṃbhūmimālambate vītarāgatvānnottarāṃ tṛṣṇāparicchinnatvāt| nānāsravaṃ kuśalatvaprasaṅgāt| kuśalaṃ tu dhyānaṃ śuddhakamanāsravaṃ vā sarvālambanaṃ yatkiñcidasti saṃskṛtamasaṃskṛtaṃ vā| maulānāṃ tu kuśalārūpyāṇāmadhobhūmikaṃ ca sāsravaṃ vastu nālambanam| svabhūmyordhvabhūmyālambanatvāt| anāsravaṃ [tvālambanam| sarvā]nvayajñānapakṣo na dharmajñānapakṣo nādhobhūminirodhaḥ| sāmantakānantaryamārgāṇāṃ tvadharābhūmirālambanam||]

[eṣāñca pu]nastrividhānāṃ dhyānārūpyāṇām

[579] dhyānārūpyaiḥ prahīyante nirmalairmāṇa(na)sa(so) malāḥ|
adhobhūmestu labhyante sāmantairapi śuddhakaiḥ||

anāsravenaiva(ṇai)va dhyānārūpyeṇa kleśāḥ prahīyante na kuśalena| kuta eva kliṣṭena ? vītarāgavannādhaḥ prahīyante tasyaiva tadapratipakṣatvāt, na svabhūmau viśiṣṭarata(tara)tvā[nnorddhvamiti| dhyānārūpyasāmantake]na śuddhakenāpi kleśāḥ prahīyante'dhobhūmipratipakṣatvāt||

punaśca| sarvaṃ samādhiṃ saṃkalayya trayaḥ samādhaya uktāḥ sūtre-

[580] savitarkavicārādyāstrayaḥ proktāḥ samādhayaḥ|
dhyānāntare sa cārodhaḥ sadvayo'nyatra nirdvayaḥ|

“savitarkaḥ savicāraḥ samādhiḥ avitarko vicāramātro'vita[rko'vicāraḥ” iti| tatra dhyānāntaraṃ tāvadavita]rko vicāramātraḥ| satatodhaḥ savitarkaḥ savicāraḥ samāviḥ| paratastvavitarko[']vicāraśca||

punaḥ
[581] sāsravānāsravaścānya ekādaśabhuvastrayaḥ|
āryākāramatidyotāḥ śūnyatādyaḥ samādhayaḥ||

śūnyatābhidheyaḥ samādhirapraṇihita animittaśca tṛtīyaḥ||

katamaiḥ punareta ā[ryākārāḥ..........................]vat ṣoḍaśabhirākārairityatastrayo'pyanityatādiṣoḍaśākāramatidyotāḥ (?)| pratyekaṃ tu

[582] daśāprani(ṇi)hitākārāḥ śūnyatāyā dvayaṃ matam|
animitto'mṛtākāraiścaturbhiḥ saṃpravartate||

apra(niṇi)hitaḥ khalu samādhiraṇi(ni)tyaduḥkhākārābhyāṃ saṃprayuktaścaturbhiḥ samudayākāraiścaturbhiśca mārgā[kāraiḥ]..............................tānātmākārābhyāṃ saṃprayuktaḥ| animittaḥ samādhirnirodhākāraiścaturbhirnirodhākārādibhiḥ saṃprayuktaḥ||

[583] vimukterdviprakārāyāḥ prāptaye nirmalāḥ punaḥ|
vimokṣasu(mu ?)khaśabdena ta evāviṣkṛtāstrayaḥ||

rāgavirāgāccetovimuktiravidyāvirāgā[t] prajñāvimuktiḥ| tasya vimuktidvayasya.................[ā]viṣkṛtāni| tatra śūnyatāyāḥ saṃprayuktaḥ samādhiḥ śūnyatāsamādhiḥ| na praṇidhatte bhavamityā(tya)praṇihitaḥ| daśanimittāpagamādanimittaṃ tadālambanasamādhiraṇi(ni)mittaḥ|| punaḥ

[584] trayo'parasamādhyākhyā śūnyatāśūnyatādayaḥ||

teṣāṃ trayāṇāṃ samādhīnāmutsargopāyapradarśa[nārthaṃ śūnyatāśūnyatādayaḥ trayaḥ] samādhayo'bhidharmebhihitāḥ|

dvayamālambate'śaikṣaṃ śūnyato'nityatastathā||

[585] kṣayamapratisaṃkhyākhyamantyo gṛhṇāti śāntataḥ|

śūnyatādyālambanatvāttannāma aśaikṣaṃ samādhiṃ dvāvaparasamādhī ālambete| śūnyatāśūnyatā aśaikṣaṃ śūnyatāsamādhimālambate śūnyākāreṇa| apraṇi[hitāpraṇihito'pyaśaikṣamapraṇihitam] anityākāreṇa| [na] duḥkhato na hetvādito'nāsravasya atallakṣaṇatvāt| na mārgākārairdūṣaṇīyatvāt| animittānimittatvāt samādhiraśaikṣasyānimittasyāpratisaṃkhyānirodhamālambate| śāntākāreṇānāsravasya pratisaṃkhyānirodhābhāvāt| na nirodhapraṇītaniḥsaraṇākārairaṇi(ni)tyatānirodhasādhāraṇatvādavyākṛtatvādavisaṃyogācca|

te punarete samādhayaḥ

ekādaśabhuvaḥ sarve sāsravā nṛṣvakopinaḥ||

tatra sāsravā āryamārgadveṣitvānmanuṣyeṣūtpādyante| akopyasyārhataḥ ekādaśabhuvaśca saptasāmantakāni hitvā'nyāsvekādaśasu bhūmiṣu kāmadhātvanāgamyadhyānāntaradhyānārūpyeṣu|

punaḥ
[586] samādhibhāvanādhyānaṃ sukhāya prathamaṃ śubham|
darśaṇā(nā)yākṣyabhijñoktā prajñābhedāya yātnikāḥ||

“catasraḥ khalu samādhibhāvanāḥ| asti samādhibhāvanā āsevitā bhāvitā bahulīkṛtā dṛṣṭadharmavihārāya saṃvartate” iti vistaraḥ| kuśalaṃ khalu prathamaṃ dhyānaṃ śuddhakamanāsravaṃ vā dṛṣṭadharmasukhavihārāya samādhibhāvanā| tadadhikatvā[t] anyānyapi jñeyāṇi(ni)| nāvaśyaṃ samparāyasukhavihārāyaḥ(ya), parihīṇordhvopapannaḥ pariṇi(ni)rvitatadabhāvāt| divyacakṣurabhijñādarśaṇā(nā)ya samādhibhāvanā| prayogajāḥ khalu sarve guṇāstraidhātukāṇā(nā)sravāḥ prajñāprabhedāya samādhibhāvanāt(nāḥ)||

[587] yo'ntyo vajropame dhyāne sarvakleśakṣayāya sā|

yaścaturthe dhyāne vajropamaḥ samādhiḥ sa āsravakṣayāya samādhibhāvanā|

sūtraṃ caitatsamākhyātaṃ buddhenātmopanāyikam||

ataścaturthameva dhyānamuktamiti||

abhidharmapradīpe vibhāṣāprabhāyāṃ vṛttau aṣṭamasyādhyāyasya tṛtīyaḥ pādaḥ samāptaḥ||

aṣṭamādhyāye

caturthapādaḥ|

nirdiṣṭāḥ samādhayaḥ| ataḥ paraṃ samādhisanniśritā gunā(ṇā) nirdiśyante|

apramānā(ṇā)ki catvāri maitrī karuṇā muditopekṣā ca| apramānā(ṇāḥ), sattvādhiṣṭhānapravṛtterapramāna(ṇa)puṇyanirvartakatvādaprameyeṣu phalahetutvācca|

athāpramāṇānāṃ kaḥ svabhāvaḥ ?

[588] caturṇāmapramāṇānāṃ maitryadveṣastathā kṛpā|
muditā prītirekeṣāmupekṣā'lobha iṣyate||

adveṣasvabhāvā maitrī| tathā karuṇā adveṣasvabhāvā| kastarhyetayorapramāna(ṇa)yorviśeṣaḥ ? ubhayoradveṣātmakatve'pi maitrī sattvāparityāgavartino dveṣasya pratipakṣo harṣākārapravṛttā ca| karuṇā tāḍanapīḍanābhiprāyavartiṇo(no) dveṣasya pratipakṣo dainyākārapravṛttā ca| ityasti viśeṣaḥ| “somanasyasvabhāvāmuditā” iti paurāṇāḥ| upekṣāpyalobhātmakaiva| eṣo'pramāṇānāṃ svabhāvaḥ|

kasmāccatvāryeva na nyūnānyadhikāni vā ?

[589] vyāpādasya vihiṃsāyā aratestṛḍdviṣastathā|
pratipakṣo'yamākhyāto damanārthaṃ svacetasaḥ||

sūtra uktam-“maitrī āsevitā bhāvitā bahulīkṛtā vyāpādaprahāṇāya saṃvartate| karuṇā vihiṃsāprahāṇāya| aratiprahāṇāya muditā kāmarāgavyāpādaprahāṇāyopekṣā||”

vṛttiḥ punardraṣṭavyā-
[590] sukhādhāne sukhā maitrī duḥkhanāśonmukhī kṛpā|
muditā modanānimnā sattvā ebhyeva paścimā||

[591] draṣṭavyā vṛttireteṣāṃ

ākārastu punaḥ kathaṃ pratipattavya iti| tadapadiśyate-

ākāraiḥ sukhitādi bhiḥ|

sukhitā vata santu sattvā iti manasi kurvan maitrīṃ samāpadyate| duḥkhitā vata sattvā iti karuṇām| modantāṃ vata sattvā iti muditām| sattvā ityeva manasi kurvannupekṣāṃ samāpadyate mādhyasthyāt|

ebhyastvanyatamenāpi brahmasāyujyamaśnute||

ebhyo'pramāṇebhya ekeṇā(nā)pi bhāvitena brahmatvaṃ pratilabhyata iti||

kimālambanā apramāṇāḥ, kati bhūmikā vetyapadiśyate-

[592] nṛṣu kāmāvalambīni ghyānayormuditābhya(hva)yoḥ|
ṣaḍbhaumāni tadā(da)nyāni kecidicchanti saptasu||

maitrīkaruṇāmuditāstrayaḥ kāmāvacarasattvālambanāḥ| upekṣā aniyatā iti| yeṣāṃ tāvadbhā[vanā]mayānyetāni muditā ca saumanasyendriyaṃ teṣāṃ prathamadvitīyayordhyānayormuditā| nordhvaṃ saumanasyendriyābhāvāt| anyāni trīṇyapramānā(ṇā)ni ṣaṭsu bhūmiṣvaṇā(nā)gamye dhyānāntare caturṣu dhyāneṣu| kecit punaḥ cintāmayānyapyetāni pramodyaṃ ca prīterdharmāntaraṃ [iti] teṣāṃ saptabhūmikā| prāmodyasya vedanādvayasaṃyogitvāt| uktānyapramānā(ṇā)ni||

atha kati vimokṣāḥ|
[593] vimokṣāḥ kathitā aṣṭau teṣāṃ dvāvaśubhātmakau|
tāvādyadhyānayorantye tṛtīyo'lobhalakṣaṇaḥ||

rūpī rūpāṇi paśyatīti prathamo vimokṣaḥ| ādhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyatīti dvitīyo vimokṣaḥ| śubhaṃ vimokṣaṃ kāyeṇa sākṣātkṛtvopasampadya viharatīti tṛtīyaḥ| teṣāṃ dvāvaśubhasvabhāvau prathamau tadākāratvād bhūmitaśca tau sasāmantakayoḥ prathamadvitīyayordhyānayordhyānāntare ca| sasāmantake caturthe dhyāne śubho vimokṣaḥ | ca cālobhasvabhāva eva na tvaśubhātmakaḥ, tacchubhākārapravṛttatvāt| saparivārāstvete pañcaskandhasvabhāvāḥ||

[594] catvāraḥ kuśalārūpā vimokṣākhyā samāhitāḥ|
nirodhākhyasamāpattirvimokṣaḥ kathito'ṣṭamaḥ||

catvāro'nye vimokṣāḥ samāhitāḥ kuśalā evārūpyāḥ draṣṭavyāḥ| saṃjñāveditanirodhastvaṣṭa[mo] vimokṣaḥ| vaimukhyārtho hi vimokṣārthaḥ, nirodhasamāpattiḥ; sarvasālambanapravṛttivaimukhyāt||

[595] tasyāstu saṃmukhībhāvaḥ sūkṣmasūkṣmāda[na]ntaram|

trividhaṃ hi bhāvāgrikaṃ cittaṃ saṃjñāsūkṣmasūkṣmākhyabhedāt| etadyathākramamaudārikam| ataḥ sūkṣmasūkṣmākhyaṃ bhavāgrānantaraṃ tāṃ samāpattiṃ samāpadyante| tathā samāpannānāṃ tu

vyutthānacittamapyasyāḥ svaṃ śuddhaṃ nirmalaṃ tvadhaḥ||

sāsravānāsravatvāt| tadvyutthānacittasya sāsravena(ṇa) cedvyuttiṣṭhate bhāvāgrikeṇa| anāsraveṇa cedākiñcanyāyatanabhūmikena||

athaiva vimokṣāḥ kiṃ viṣayāḥ ?

[596] kāmāvacaradṛśyārthā vimokṣāḥ prathamāstrayaḥ|

kāmāvacaraṃ rūpāvacarameṣāmālambanaṃ yathāyogamaśubhataḥ śubhataśca|

anye tvanvayadhīpakṣasvordhvaduḥkhādyavekṣiṇāḥ||

ārūpyavimokṣāṇāṃ svabhūmyūrdhvabhūmikaṃ duḥkhamālambanaṃ taddhetunirodhau ca| sarvacānvayajñānama(pa)kṣyo mārga ūrdhvādharabhūmisaṃgṛhītaḥ, apratisaṃkhyānirodhaśca| uktā vimokṣāḥ||

[597] sūtre'bhibhavasaṃjñākhyaṃ proktamāyatanāṣṭakam|
vimokṣādhikavṛttyetaccittaiśvaryapradarśakam||

sūtre bhagavatā aṣṭau abhibhvāyatanānyākhyātāni “adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyati suvarṇadurvarṇāni khalu rūpāṇi abhibhūya jānāti, abhibhūya paśyati, evaṃ saṃjñī ca bhavatīdaṃ prathamamabhibhvāyatanam| adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyatyapramāṇāni suvarṇadurvarṇānīti vistaro yāvadidaṃ dvitīyamabhibhvāyatanam| evamadhyātmamarūpasaṃjñī bahī rūpāṇi paśyati parīttānyapramāṇāni ceti catvāri| adhyātmamarūpasaṃjñyeva ca bahirdhā rūpāṇi paśyati nīlapītalauhitāvadāta.......”...............

[........... abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau aṣṭamasyādhyāyasya caturthaḥ pādaḥ samāptaḥ||]

[aṣṭamo'dhyāyaḥ samāptaḥ||]
[abhidharmadīpe vibhāṣāprabhāvṛttiḥ samāptā||]